SVBC Live

Vishnu Sahasranamam

Download

Sri Vishnu Sahasranama Stotram in Kannada , Sanskrit , Telugu and English 




 Vishnu Sahasranamam (English)

Om Shuklãm Bharatharam Vishnum Sashivarnam Chathurbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthayé

Vyasam Vashita Naptharam Shakte Poutramakalmasham
Parasharathmajam Vandé Shukathãthum Thaponidhim

Vyasaya Vishnu Roopaya Vyasroopaya Vishanavé
Namovai Brahmanidhayé Vãsishtaya Namonamaha

Avikãraya Shuddhãya Nithyãya Paramathmané
Sadhaika Roopa Roopaya Vishnavé Sarvajishnavé

Yasya Smarana Mathréna Janma Samsara Bandhanãth
Vimuchyathé Namas Thasmai Vishnavé Prabha Vishanvé
Om Namo Vishnavé Praba Vishnavé. 5

Shree Vaisham Pãyana Uvacha
Shruthvã Dharmãna Séshéna Pãvananicha Sarvashaha
Yudhishtara Shanthanavam Punarévãbya Bashatha

Yudhishtira Uvacha
Kimékam Daivatham Loke Kim Vápyekam Parãyanam
Sthuvantha Kam Kamarchanda Prapnuyur Mãnavã Shubam

Go Dharma Sarva Dharmãnam Bhavatha Paramo Mathaha
Kim Japan Muchyathé Janthur Janma Samsãra Bandhanãth

Shree Bheeshmã Uvacha
Jagath Prabhum Deva Devam Antham Purushothamam
Sthuvan Nãma Sahasréna Purusha Saththo Thithaha

Thameva Chãr Chayanth Nithyam Bhakthya Purusha Mavyayam
Dhayãyan Sthuvan Namasyamsha Yajamãnas Thamevacha 10

Anãdhinidhanam Vishnum Sarva Lokamahesvaram
Lokãdhyaksham Sthuvan Nithyam Sarva Dhukkã Thigo Bhavéth

Brahmanyam Sarva Dharmangyam Lokãnãm Keerthivardhanam
Lokanãtham Mahath Bhootham Sarva Bhootha Bhavothbhavam

Esha Mé Sarvadharmãnãm Dharmodhi Kathamo Mathaha
Yath Bhakthyã Pundari Kãksham Sthavai Rar-Chén Nara Ssatha

Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
Paramam Yo Mahath Brahma Paramam Ya Parãyanam

Pavithrãm Pavithram Yo Mangalãnãncha Mangalam
Daivatham Dévathãnãncha Bhoothãnãm Yovyaya Pithã 15

Yatha Sarvãni Bhoothãni Bhavanthyãdhi Yugãgamé
Yasmimscha Pralayam Yãnthi Punaréva Yugakshayé

Thasya Loka Pradhãnasya Jagan-Nãdhasya Bhoopathé
Vishnor Nama Sahasrm Mé Srunu Pãpa Bhayãpaham

Yãni Nãmãni Gounãni Vikyãthãni Mahãthmanaha
Rushibhi Parigeerthãni Thãni Vakshãyãmi Bhoothayé

Rushirnãmnãm Sahasrasya Védhavyãso Mahãmunihi
Chchando-Nushtup Thadha Dhévo Bhaghavãn Dhévagee-Suthaha

Amruthãm Soothbhavo Bheejam Shakthir Dhévaki Nandhanaha
Thrisãmã Hrudhayam Thasya Shãnthyarthé Viniyujyathe 20

Vishnum Jishnum Mahãvishnum Prabhavishum Mahéswaram
Anaika Roopa Dhaithyãntham Namãmi Purushoth-Thamam

Asya Sree Vishnor Dhivya Sahasranãma Sthothra Mahãmanthrasya
Sri Vedhavyaso Bhagavan Rishihi
Anushtup Ch-Chandaha
Sri Mahavishnu Paramãthmã Sirmãn Narãyano Dévathã
Amruthãm Shoothbavo Bãnurithi Beejam
Dévakee Nandhan Srashtéthi Sakthihi
Uthbava Kshobhano Déva Ithi Paramo Manthraha
Shankbhruth Nandhkee Chakreethi Keelakam
Shãrngadhanva Gadhãdhara Ithyasthram
Radhãngapãni Rakshobhya Ithi Néthram
Thrisãma Sãmaka Sãméthi Kavacham
Aanandam Parbrahméthi Yonihi
Rudhu Sudharsank Kaala Ithi Dhigbandhaha
Sri Viswaroopa Ithi Dhyãnam

Sri Mahavishnup Preethyarthe Sahasra Nama Japé Viniyogaha

Dhyãnam

Ksheerodhanvath Pradhésé Susi Mani Vilasath Saikathe Mouthikãnãm
Malãk Lupthãsanastha Spatikamani-Nibair Moukthikair Mandithaangaha

Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi
Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha

Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha Néthré
Karnãvasã Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi

Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami

Shaanthãkãram Bhujagasayanam Padhmanabham Surésam
Vishwãdhãram Gaganasadhrusham Mégavarnam Subhangam

Lakshmi Kãntham Kamalanayanam Yogihrudhyãna Gamyam
Vandhé Vishnum Bavabayaharm Sarvalokaikanadham

Megha Shyamam Peetha Kausheya Vcham
Shree Vatsangam Kausthubho Bhasithangam
Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham

Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
Aneka Roopa Roopaya Vishanve Prabha Vishnave

Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam
Shara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shirasã Chathurbhujam 5

Chayayam Parijathasya Héma Simhasano Parihi
Aasina Mam-Bhutha-Shyãma-Mãyadaksha Malankrutham

Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam
Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye


Om

Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha

Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo Évacha

Yogo Yoga Vitham Nétha Prdhãna Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha

Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha

Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5

Appréyo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha

Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuthãma Pavithrm Manglam Param

Eashana Prãnadha Prano Jyeshta Shreshta Praja Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha

Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Durãdarsha Kruthangya Kruthi-Raathmavan

Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10

Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha

Vasur Vasumanas Sathya Samãthmã Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi

Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha

Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Vedãngo Vedvith Kavihi

Lokã Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15

Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu

Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha

Védyo Vaidyas-Sadã-Yogi Veeraha Madhavo Madhuhu
Atheendriyo Mahãmãyo Mahothsaho Mahabalaha

Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Naméyathmã Mahã-Thri-Dhruk

Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvindãm Pathihi 20

Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthapã Padmanabha Prajapthihi

Amruthyus Sarva-Dhruk Simha-Sandhãtha Sandhimãm-Stiraha
Ajo Durmarshanas-Shãsthã Vishruthãtmã Surarihã

Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi Vãchaspathi Rutharathee

Agraneer Gramanee Shreeman Nyãyo Néthã Sameeranaha
Sahasra Murthã Vishvãtmã Sahas-Rãkshas-Sahasrapath

Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25

Suprasada Prasanãthma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha

Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha

Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
Varthano Varthamãnaksha Vivikta Shruth Sagaraha

Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha

Ojas-Théjo Dhyuuthidhara Prakãshatmã Pratãpanaha
Ruddhas Spashtã-Ksharo Manthra-Chandrãmshur Bhaskarathdhyuthihi 30

Amruthãm Shudh Bhavo Bhanu Shashabindu Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Parãkramaha

Bhoothabhavya Bhavannatha Pavana Pãvano Nalaha
Kamahã Kamakruth Kantha Kama Kamapratha Prabhuhu

Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith

Ishto Vishishta Thistéshta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha

Achyutha Prathitha Pranaha Prãnatho Vasuvanujaha
Apãm-Nidi Rathishtana Mapramatha Prathishtithaha 35

Skandaha Skandadaro Duryo Varado Vau Vãhanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha

Ashokas Stharanas Thara Shura Shurir Janéswaraha
Anukoola Shathãvartha Padmi Padma Nibhekshanaha

Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahãksho Garudadvajaha

Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Lakshañyo Lakshmivãn Samithanjayaha

Viksharo Rohitho Margo Héthur Damodara Sahaha
Maheetharo Mahãbhogo Vegavãnami Thashanaha 40

Uthbhava Shobhano Déva Shreegarba Parmeshvaraha
Karanam Kãranam Kartha Vikartha Gahnoguhaha

Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha

Ramo Virãmo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimathãm Sreshto Dharmo Dharma Vithuthamaha

Vaikunta Purusha Prãna Prãnadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha

Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha 45

Vishthãra Sthãvaras-Sthãnu Pramãnam Beejama Vyayam
Artho Nartho Mahakosho Mahãbhogo Mahadhanaha

Anirvinna Sthãvishtobua Dharmayubo Mahãmakaha
Nakshathra Némir Nakshthri Kshamaha Kshaamaha Smihanaha

Yagña Ejyo Mahéjyascha Krathu Sathram Sathãngkadhihi
Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam

Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virabãhur Vithãranaha

Swãpna Swavasho Vyãpi Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50

Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidhãta Krutha Lakshanaha

Gapasthinémi Sathvastha Simho Bhootha Maheswaraha
Aadi Dévo Mahãdévo Dévésho Devabruthguruhu

Uththaro Gopathir Gopthã Gnãnkamya Purãthanaha
Sharira Bhoothabruth Bhokthã Kapindro Purdakshinaha

Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando Dãrshaha Sathvatham Pathihi

Jeevo Vinayithã-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55

Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha

Maharshi Kapila Acharya Kritagño Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu

Mãha Varãho Govinda Sushenah Kanakã-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadhãdhãraha

Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahamanãha

Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60

Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vyãso Vachaspathi-Rayonijaha

Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam

Shubaangah Shaantidha Srashtã Kumudhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha

Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
Sreevatsa-Vakshã Sreevasha Sreepati Sreemataam Varaha

Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65

Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidhéyaatma Satkeertis Chinna Shamshayaha

Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha

Archishmã-Narchita Kumbho Vishudhaatma Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha

Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi

Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70

Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha

Mahakramo Mahakarmã Mahãtejã Mahoragaha
Maha-Krathur Mahãyajva Mahayagno Maha Havihi

Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
Purna Purayithã Punya Punya Keerti Ranamayaha

Manojavas Theerthagaro Vasurédhã Vasupradhaha
Vasupradho Vãsudevo Vasur Vasumanã-Havihi

Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha 75

Bhootãvaso Vãsudevo Sarvãsu Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dhãparãjitaha

Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha

Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha

Suvarnavarno Hemaango Varãngash Santha Nangathi
Veeraha Visham Shoonyo Drutãshee Rachalas Chalaha

Amãni Mãndho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dharã-Dharaha 80

Tejovrusho Dhyudhidhara Sarva-Shastra-Brudãm Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadhã-Grajaha

Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkapãt

Samãvarto Nivruttãtma Durjayo Duradikramaha
Dhurilabo Durgamo Durgo Durãvãso Durãrihã

Shubaango Lokasãranga Sthuthantus Tantu Vardhanaha
Indra Karma Mahãkarmã Krutakarmã Krutãgamaha

Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85

Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mahãhrudho Mahãkartho Mahãbhootho Mahãnidhihi

Kumudha Kundhara Kundha Parjanya Pãvano Nilaha
Amrutãsho Mrutavapu Sarvagnya Sarvato Mukhaha

Sulabha Suvrata Siddha Shatrujit Shatrutãpanaha
Nyakrodho Dumbaro Chwaththas Chãnuraan-Dhranishoo Dhanaha

Shasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanãshanaha
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahãn
Adhruta Svadruta Svãsya Prãgvamso Vamsa-Vardhanaha 90

Bhãrabrut Kathitho Yogi Yogeesha Sarva-Kãmadhaha
Ashrama Shramana Kshãma Suparno Vãyu Vãhanaha

Dhanurdharo Dhanurvedho Dando Damayitã Damaha
Aparãjita Sarvashaho Niyanthã Niyamo Yamaha

Satvavaãn Sãtvika Satyã Satyã Dharma Pãrayanaha
Abhipr Ãya Priyãr Horha Priyakrit Preetivardhanaha

Vihayã Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savithã Ravi-Lochanaha

Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhãmasrshi Lokhadhistana-Madhbutaha 95

Sanãt Sanãt-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha

Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhãtika Shabtasaha Shishira Sarva-Reekaraha

Akroora Peshalo Daksho Dakshinaha Kshminãm Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha

Uttãrano Dushkruthihã Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha

Anantharoopo-Nanthasreer Jithamanyur Bayãpahaha
Chathurasro Gabheerãthma Ivdhisho Vyãdhsho Dhisaha 100

Anãthir Bhoorbhavo Lakshmi Suviro Ruchirãngadhaha
Janano Jana-Janmadir Bhimo Bhima Parãkramaha

Adãra Nilayo Dhãthã Pushpa Hãsa Prajã-Garaha
Urdhvaga Satpatã Chãra Prãnadha Pranava Pranaha

Pramãnam Prãna Nilaya Prãnabrut Prãna Jivanaha
Tatvam Tatva Videkãtma Janma Mrutyu Jarãthigaha

Bhoorbhuva Svastha-Srusthãra Savita Prapitãmahaha
Yogño Yagñapatir Yajva Yagnãngo Yagna Vãhanaha

Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sãdhanaha
Yagnãndha-Krudh Yagna-Guhya Manna-Mannãdha Evacha

Atmayoni Svayam Jãto Vaikhãna Sãmagãyanaha
Devaki Nandhana Shruastã Kshideesha Pãpa Nãshanaha

Sanghabrun Nandagi Chakri Shãrnga Dhanva Gadhã Dharaha
Rathanga Pani Rakshobhya Sarva Prharanãyudhaha

Sarva Prharanãyudha Om Nama Ithi

Vana Mali Gadhi Shãrngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur Vãsudeva Abhirakshathu 108
(Repeat Three Times)

Itheetham Kirtaniyasya Keshavasya Mahãtmanaha
Nãmnãm Sahasram Divyãnãm Asheshena Prakeertitham

Ya Idham Shrunuyã Nityam Yaschabhi Parikeertayéth
Nãshubam Prapnuyath Kimchit Somutréha-Cha-Manavaha

Vedhaantago Bhrãmana-Syãt Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Syãt Shoodhra Sukha-Mãvãpnuyat

Dharmarthi Prapnuath Dharma Marthaarthi Charthmãpnuyath
Kãmã-Navapnuyat Kami Prajãrti Chãpnuyãt Prajãm

Bhaktimãn Ya Sathodhdãya Shuchi-Sthagahamãnasaha
Sahasram Vãsudevasya Nãmnã-Metath Prakeertayedh 5

Yasha Prapnoti Vipulam Yãdhi Prãdhãnya-Mevacha
Achalãm Shriya Mãpnoti Shreya Praphnothya-Nuththamam

Nabhayam Kvachitãpnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutimãn Bala Roopa Gunãnvitaha

Rogãrto Muchyate Rogãth Baddho Muchyetha Bhandhãnaãth
Bhayãn Muchyeta Bheethasthu Muchyetãpana Ãpataha

Durgãn-Yadhitharat-Yãshu Purusha Purushotamam
Stuvan Nãma Sahasrena Nityam Bhakti Samanvitaha

Vãsudevãshrayo Martyo Vãsudeva Parayanaha
Sarva Pãpa Vishuddhãtma Yãdhi Brahma Sanãthanam 10

Na Vãsudeva Bhaktãnã-Mashubham Vidhyate Kvachith
Janma Mrutyu Jarã Vyãdhi Bhayam Naivo Pajãyathe

Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyetãtma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi

Nakrodho Na Cha Mãtsaryam Na Lobho Nãshubhã Pathihi
Bhavanthi Kruta Punyãnãm Bhaktãnam Purushottame

Dhyausa Chandhrãrka Nakshtrã Kamdhisho Bhoor Mahodatihi
Vãsudevasya Veeryena Vidrutãni Mahãtmanaha

Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvasé Varthathétham Krushnasya Sasarãsaram 15

Indhriyãni Mano Buddhi Satyam Tejo Balam Dhrithihi
Vãsudevãtmakãn Yãhoohu Kshetram Kshetrangya Evacha

Sarvãkamãna Mãchãra Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha

Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangamã Jangamam Chedham Jagan Naryanodh Bhavam

Yogo Gyãnam Tadã Saankhyam Vidhya Shilpãdhi Karmacha
Vedha Shaastrãni Vigyãna Metat Sarvam Janãrdhanath

Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
Treen Lokan Vyãpata Bhootãtma Bungthe Vishva Bhugavyaha 20

Imam Shavam Bhaghavatho Vishnor Vyãsena Keertidam
Padéthya Ichchét Purusha Shréeya Prãpthum Sukhani Cha

Vishveshra Majam Devam Jagadha Prabhu Vãpuyayam
Bhajanthiye Pushkarãksham Nadheyãnti Parãbhavam

Nadheyanti Parãbhava Om Nam Iti

Arjuna Uvacha
Padma Patra Vishãlãksha Padmanãbha Surottama
Bhaktãnãm Anuraktãnãm Trãtã Bhava Janãrdhana

Shree Bhagavan Uvacha
Yo Maam Nãma Shahasrena Shtotu Michathi Pãndava
Sohamékena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi

Vyãsa Uvãcha
Vãsanaadh Vãsudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri Vãsudeva Namosthutha Om Nama Ithi 25

Parvat Uvacha
Kenopayena Lakhuna Visnor Nãma Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham Prabho

Ishwara Uvacha
Shreerãma Rãma Rãméthi Ramé Rãme Manoramé
Sahasra Nãma Thattulyam Rãma Nãma Varanané (Repeat This Verse Three Times)
Shree Rãma Nama Varãnana Om Nama Ithi

Brahmo Uvacha
Namo Swananthãya Sahasra Murthayé Shasra Padakshi Siroru Bãhave
Sahasra Nãmne Purushãya Sãswate Sahasr Kodi Yugadãrine Namaha
Sahasra Kodi Yuga Dãrine Nam Om Nama Ithi

Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra Pãrtho Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama

Shree Bhagavan Uvacha
Ananya Shinttha Yantomã Yejanã Paryu Pãsathe
Tesham Nityabhiyuktãnãm Yogakshemam Vahãmyaham 30

Paritranaya Sadhunam Vinãshãya Cha Dhushkrutãm
Dharma Samsathãpanãrthãya Sambhavãmi Yuge Yuge

Artã Vishannã Shithilãscha Bheethã Koreshu Cha Vyathishu Vartamãnãhã
Samkeertya Narãyana Shabta Mãtram Vimukta Dhukka Sukhino Bhavanthu

Kãyena Vãchã Manasendriyerva Budhyãtma Nãva Prakruté Swabhãvath
Karomi Yadyat Sakalam Parasmai Narãyanãyetu Samarpayãmi.





1 comment:

  1. vishnu sahasranamam is the answer to the questions asked by Yudhishtira to Bhishma after Mahabarat war.

    ReplyDelete

Related Posts Plugin for WordPress, Blogger...